A 981-16 Pītāmbarakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/16
Title: Pītāmbarakavaca
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 981-16
Inventory No.: New
Reel No.: A 981/16
Title Pītāmbarākavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 18.7 x 8.9 cm
Folios 5
Lines per Folio 5
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pi. va. and in the lower right-hand margin under the word śrīḥ
Date of Copying SAM (VS) 1919
Place of Deposit NAK
Accession No. 4/1160
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
īśvara uvāca || ||
devāsurāṇāṃ saṃgrāme jayārthaṃ ṣaṇmukhasya ca ||
kavacaṃ proktavān asmi bhaktānāṃ ca hitāya vai || 1 ||
tat te haṃ saṃpravakṣyāmi rahasyaṃ rahasi priye ||
yathāvat dhyānayogena kavacaṃ prathamaṃ paṭhet || 2 ||
paścāt pūjāṃ prakurvīta japaṃ deśikasattamaḥ ||
vinā kavacapāṭhaṃ yaḥ kurute pūjanādikam || 3 ||
tatsarvaṃ niḥphalaṃ jñēyaṃ kṛtaṃ ced brahmaṇā svayam ||
prācyām indreśvarī pātu dakṣiṇasyāṃ yameśvarī || 4 || (fols. 1v1–2r4)
End
śatrūṇāṃ kaṣṭadā bhūyād aṣṭabhairavapūjitā ||
pretān pretāsanā pātu bhayebhyo vīravallabhā || 18 ||
pānapā pāśahastebhyaḥ paśubhyaḥ paśukāriṇī ||
sarvatra sarvadā pāyād rājarājeśvareśvarī || 19 ||
putrān pītāṃgaṇagāme bhāryāṃ bhairavapūjitā ||
śakunī śakunānāme (!) phalaṃ bhūri prayacchatu || 20 ||
vidyāṃ vidyādharī pāyā (!) chatrūn dahatu huṃ phaṭ ||
iti devyā mahādevyā vagalāyām ayātava || 21 ||
kavacaṃ kathitaṃ nityaṃ paṭhataḥ sarvasiddhidam |
khecarī prāpnuyān mudrāṃ yogīnī cakram īkṣate || 22 ||
devatā vaśam āyāti kiṃ punaḥ sarvadevatāḥ ||
yo mohān nāma gṛhṇāti devatāyā adīkṣitaḥ || 23 ||
viparītaṃ phalaṃ tasya sarvathā jāyate śive ||
idaṃ kavacam atyugraṃ sarvathā śatrunāśanam || 24 ||
sarvarogaharaṃ svargyaṃ sarvakāmasamṛddhidam
pītavāsāḥ pītavāso japāt kāmān samaśnute || 25 ||
pūjāṃ kuryān na vā kuryāj japaṃ naiva karotu vā ||
kavacenāvṛto nityaṃ sādhakaḥ siddhim aśnute || 26 ||
kāminī vaśam āyāti śatrūn śātayati kṣaṇāt ||
yathoktapūjāsāphalyaṃ kavacenaiva jāyate || 29 ||
pūjāṃ japaṃ baliṃ kurvan siddhir bhavati nānyathā ||
niśāyāṃ dhārayan nityaṃ niśāyāṃ kavacaṃ japet || 28 ||
saṃyoge viprayoge ca puraścaraṇam ucyate ||
iti śrutvā tadā devī santoṣaṃ paramaṃ yayau || 29 || (fols. 4r2–5v4)
Colophon
iti śivataṃtre siddhirahasye pītāṃbarākavacam samāptam || || śubham || || 1919 || sāla miti śrāvaṇa śu di 7 roja 7 śubham || (fol. 5v4)
Microfilm Details
Reel No. A 981/16
Date of Filming 05-03-1985
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 20-11-2007
Bibliography