A 981-16 Pītāmbarakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/16
Title: Pītāmbarakavaca
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 981-16

Inventory No.: New

Reel No.: A 981/16

Title Pītāmbarākavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 18.7 x 8.9 cm

Folios 5

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pi. va. and in the lower right-hand margin under the word śrīḥ

Date of Copying SAM (VS) 1919

Place of Deposit NAK

Accession No. 4/1160

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

īśvara uvāca || ||

devāsurāṇāṃ saṃgrāme jayārthaṃ ṣaṇmukhasya ca ||

kavacaṃ proktavān asmi bhaktānāṃ ca hitāya vai || 1 ||

tat te haṃ saṃpravakṣyāmi rahasyaṃ rahasi priye ||

yathāvat dhyānayogena kavacaṃ prathamaṃ paṭhet || 2 ||

paścāt pūjāṃ prakurvīta japaṃ deśikasattamaḥ ||

vinā kavacapāṭhaṃ yaḥ kurute pūjanādikam || 3 ||

tatsarvaṃ niḥphalaṃ jñēyaṃ kṛtaṃ ced brahmaṇā svayam ||

prācyām indreśvarī pātu dakṣiṇasyāṃ yameśvarī || 4 || (fols. 1v1–2r4)

End

śatrūṇāṃ kaṣṭadā bhūyād aṣṭabhairavapūjitā ||

pretān pretāsanā pātu bhayebhyo vīravallabhā || 18 ||

pānapā pāśahastebhyaḥ paśubhyaḥ paśukāriṇī ||

sarvatra sarvadā pāyād rājarājeśvareśvarī || 19 ||

putrān pītāṃgaṇagāme bhāryāṃ bhairavapūjitā ||

śakunī śakunānāme (!) phalaṃ bhūri prayacchatu || 20 ||

vidyāṃ vidyādharī pāyā (!) chatrūn dahatu huṃ phaṭ ||

iti devyā mahādevyā vagalāyām ayātava || 21 ||

kavacaṃ kathitaṃ nityaṃ paṭhataḥ sarvasiddhidam |

khecarī prāpnuyān mudrāṃ yogīnī cakram īkṣate || 22 ||

devatā vaśam āyāti kiṃ punaḥ sarvadevatāḥ ||

yo mohān nāma gṛhṇāti devatāyā adīkṣitaḥ || 23 ||

viparītaṃ phalaṃ tasya sarvathā jāyate śive ||

idaṃ kavacam atyugraṃ sarvathā śatrunāśanam || 24 ||

sarvarogaharaṃ svargyaṃ sarvakāmasamṛddhidam

pītavāsāḥ pītavāso japāt kāmān samaśnute || 25 ||

pūjāṃ kuryān na vā kuryāj japaṃ naiva karotu vā ||

kavacenāvṛto nityaṃ sādhakaḥ siddhim aśnute || 26 ||

kāminī vaśam āyāti śatrūn śātayati kṣaṇāt ||

yathoktapūjāsāphalyaṃ kavacenaiva jāyate || 29 ||

pūjāṃ japaṃ baliṃ kurvan siddhir bhavati nānyathā ||

niśāyāṃ dhārayan nityaṃ niśāyāṃ kavacaṃ japet || 28 ||

saṃyoge viprayoge ca puraścaraṇam ucyate ||

iti śrutvā tadā devī santoṣaṃ paramaṃ yayau || 29 || (fols. 4r2–5v4)

Colophon

iti śivataṃtre siddhirahasye pītāṃbarākavacam samāptam || || śubham || || 1919 || sāla miti śrāvaṇa śu di 7 roja 7 śubham || (fol. 5v4)

Microfilm Details

Reel No. A 981/16

Date of Filming 05-03-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 20-11-2007

Bibliography